Vijnana-Bhairava Tantra Devanagari

. This is the Kashmir Series of Texts and Studies, No. IX, “The Vijnana-Bhairava” with a “Commentary Called Kaumadi by Ananda Bhatta.” Printed at the Tatva-Vivechaka Press, Bombay, India, 1918.




Vijnana-Bhairava Tantra Transliteration

Below is a transliteration of the Sanskrit, From Volume 8 KSTS series published Bombay 1918. If the diacritical marks are not properly displayed here, visit the links below. From the University of Goettingen. Gandharva-nagaram / DSO Sanskrit Archive. Encoded by: Dott. Marino Faliero. Date: July 1998. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.)


Vijnanabhairava

śrī devy uvāca |
śrutaṃ deva mayā sarvaṃ rudrayāmalasambhavam |
trikabhedam aśeṣeṇa sārāt sāravibhāgaśaḥ || 1 ||

adyāpi na nivṛtto me saṃśayaḥ parameśvara |
kiṃ rūpaṃ tattvato deva śabdarāśikalāmayam || 2 ||

kiṃ vā navātmabhedena bhairave bhairavākṛtau |
triśirobhedabhinnaṃ vā kiṃ vā śaktitrayātmakam || 3 ||

nādabindumayaṃ vāpi kiṃ candrārdhanirodhikāḥ |
cakrārūḍham anackaṃ vā kiṃ vā śaktisvarūpakam || 4 ||

parāparāyāḥ sakalam aparāyāś ca vā punaḥ |
parāyā yadi tadvat syāt paratvaṃ tad virudhyate || 5 ||

na hi varṇavibhedena dehabhedena vā bhavet |
paratvaṃ niṣkalatvena sakalatve na tad bhavet || 6 ||

prasādaṃ kuru me nātha niḥśeṣaṃ chinddhi saṃśayam |

bhairava uvāca |

sādhu sādhu tvayā pṛṣṭaṃ tantrasāram idam priye || 7 ||

gūhanīyatamam bhadre tathāpi kathayāmi te |
yatkiṃcit sakalaṃ rūpaṃ bhairavasya prakīrtitam || 8 ||

tad asāratayā devi vijñeyaṃ śakrajālavat |
māyāsvapnopamaṃ caiva gandharvanagarabhramam || 9 ||

dhyānārtham bhrāntabuddhīnāṃ kriyāḍambaravartinām |
kevalaṃ varṇitam puṃsāṃ vikalpanihatātmanām || 10 ||

tattvato na navātmāsau śabdarāśir na bhairavaḥ |
na cāsau triśirā devo na ca śaktitrayātmakaḥ || 11 ||

nādabindumayo vāpi na candrārdhanirodhikāḥ |
na cakrakramasambhinno na ca śaktisvarūpakaḥ || 12 ||

aprabuddhamatīnāṃ hi etā balavibhīṣikāḥ |
mātṛmodakavat sarvaṃ pravṛttyarthaṃ udāhṛtam || 13 ||

dikkālakalanonmuktā deśoddeśāviśeṣinī |
vyapadeṣṭum aśakyāsāv akathyā paramārthataḥ || 14 ||

antaḥsvānubhavānandā vikalponmuktagocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||

tad vapus tattvato jñeyaṃ vimalaṃ viśvapūraṇam |
evaṃvidhe pare tattve kaḥ pūjyaḥ kaś ca tṛpyati || 16 ||

evaṃvidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||

śaktiśaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas taddharmadharmitvāt parā śaktiḥ parātmanaḥ || 18 ||

na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṃ jñānasattāyām prārambho 'yam praveśane || 19 ||

śaktyavasthāpraviṣṭasya nirvibhāgena bhāvanā |
tadāsau śivarūpī syāt śaivī mukham ihocyate || 20 ||

yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate digvibhāgādi tadvac chaktyā śivaḥ priye || 21 ||

śrī devy uvāca |

devadeva triśūlāṅka kapālakṛtabhūṣaṇa |
digdeśakālaśūnyā ca vyapadeśavivarjitā || 22 ||

yāvasthā bharitākārā bhairavasyopalabhyate |
kair upāyair mukhaṃ tasya parā devi katham bhavet |
yathā samyag ahaṃ vedmi tathā me brūhi bhairava || 23 ||

bhairava uvāca |

ūrdhve prāṇo hy adho jīvo visargātmā paroccaret |
utpattidvitayasthāne bharaṇād bharitā sthitiḥ || 24 ||

maruto 'ntar bahir vāpi viyadyugmānivartanāt |
bhairavyā bhairavasyettham bhairavi vyajyate vapuḥ || 25 ||

na vrajen na viśec chaktir marudrūpā vikāsite |
nirvikalpatayā madhye tayā bhairavarūpatā || 26 ||

kumbhitā recitā vāpi pūritā vā yadā bhavet |
tadante śāntanāmāsau śaktyā śāntaḥ prakāśate || 27 ||

āmūlāt kiraṇābhāsāṃ sūkṣmāt sūkṣmatarātmikam |
cintayet tāṃ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||

udgacchantīṃ taḍitrūpām praticakraṃ kramāt kramam |
ūrdhvaṃ muṣṭitrayaṃ yāvat tāvad ante mahodayaḥ || 29 ||

kramadvādaśakaṃ samyag dvādaśākṣarabheditam |
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ || 30 ||

tayāpūryāśu mūrdhāntaṃ bhaṅktvā bhrūkṣepasetunā |
nirvikalpaṃ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||

śikhipakṣaiś citrarūpair ma.ṅdalaiḥ śūnyapañcakam |
dhyāyato 'nuttare śūnye praveśo hṛdaye bhavet || 32 ||

īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṃ līnā varapradā || 33 ||

kapālāntar mano nyasya tiṣṭhan mīlitalocanaḥ |
krameṇa manaso dārḍhyāt lakṣayet laṣyam uttamam || 34 ||

madhyanāḍī madhyasaṃsthā bisasūtrābharūpayā |
dhyātāntarvyomayā devyā tayā devaḥ prakāśate || 35 ||

kararuddhadṛgastreṇa bhrūbhedād dvārarodhanāt |
dṛṣṭe bindau kramāl līne tanmadhye paramā sthitiḥ || 36 ||

dhāmāntaḥkṣobhasambhūtasūkṣmāgnitilakākṛtim |
binduṃ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||

anāhate pātrakarṇe 'bhagnaśabde sariddrute |
śabdabrahmaṇi niṣṇātaḥ param brahmādhigacchati || 38 ||

praṇavādisamuccārāt plutānte śūnyabhāvānāt |
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||

yasya kasyāpi varṇasya pūrvāntāv anubhāvayet |
śūnyayā śūnyabhūto 'sau śūnyākāraḥ pumān bhavet || 40 ||

tantryādivādyaśabdeṣu dīrgheṣu kramasaṃsthiteḥ |
ananyacetāḥ pratyante paravyomavapur bhavet || 41 ||

pi.ṅdamantrasya sarvasya sthūlavarṇakrameṇa tu |
ardhendubindunādāntaḥ śūnyoccārād bhavec chivaḥ || 42 ||

nijadehe sarvadikkaṃ yugapad bhāvayed viyat |
nirvikalpamanās tasya viyat sarvam pravartate || 43 ||

pṛṣṭaśūnyaṃ mūlaśūnyaṃ yugapad bhāvayec ca yaḥ |
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet || 44 ||

pṛṣṭaśūnyaṃ mūlaśūnyaṃ hṛcchūnyam bhāvayet sthiram |
yugapan nirvikalpatvān nirvikalpodayas tataḥ || 45 ||

tanūdeśe śūnyataiva kṣaṇamātraṃ vibhāvayet |
nirvikalpaṃ nirvikalpo nirvikalpasvarūpabhāk || 46 ||

sarvaṃ dehagataṃ dravyaṃ viyadvyāptaṃ mṛgekṣaṇe |
vibhāvayet tatas tasya bhāvanā sā sthirā bhavet || 47 ||

dehāntare tvagvibhāgam bhittibhūtaṃ vicintayet |
na kiṃcid antare tasya dhyāyann adhyeyabhāg bhavet || 48 ||

hṛdyākāśe nilīnākṣaḥ padmasampuṭamadhyagaḥ |
ananyacetāḥ subhage paraṃ saubhāgyam āpnuyāt || 49 ||

sarvataḥ svaśarīrasya dvādaśānte manolayāt |
dṛḍhabuddher dṛḍhībhūtaṃ tattvalakṣyam pravartate || 50 ||

yathā tathā yatra tatra dvādaśānte manaḥ kṣipet ||
pratikṣaṇaṃ kṣīṇavṛtter vailakṣaṇyaṃ dinair bhavet || 51 ||

kālāgninā kālapadād utthitena svakam puram |
pluṣṭam vicintayed ante śāntābhāsas tadā bhavet || 52 ||

evam eva jagat sarvaṃ dagdhaṃ dhyātvā vikalpataḥ |
ananyacetasaḥ puṃsaḥ pumbhāvaḥ paramo bhavet || 53 ||

svadehe jagato vāpi sūkṣmasūkṣmatarāṇi ca |
tattvāni yāni nilayaṃ dhyātvānte vyajyate parā || 54 ||

pināṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare |
praviśya hṛdaye dhyāyan muktaḥ svātantryam āpnuyāt || 55 ||

bhuvanādhvādirūpeṇa cintayet kramaśo 'khilam |
sthūlasūkṣmaparasthityā yāvad ante manolayaḥ || 56 ||

asya sarvasya viśvasya paryanteṣu samantataḥ |
adhvaprakriyayā tattvaṃ śaivaṃ dhyatvā mahodayaḥ || 57 ||

viśvam etan mahādevi śūnyabhūtaṃ vicintayet |
tatraiva ca mano līnaṃ tatas tallayabhājanam || 58 ||

ghatādibhājane dṛṣṭim bhittis tyaktvā vinikṣipet |
tallayaṃ tatkṣaṇād gatvā tallayāt tanmayo bhavet || 59 ||

nirvṛkṣagiribhittyādideśe dṛṣṭiṃ vinikṣipet |
vilīne mānase bhāve vṛttikṣiṇaḥ prajāyate || 60 ||

ubhayor bhāvayor jñāne dhyātvā madhyaṃ samāśrayet |
yugapac ca dvayaṃ tyaktvā madhye tattvam prakāśate || 61 ||

bhāve tyakte niruddhā cin naiva bhāvāntaraṃ vrajet |
tadā tanmadhyabhāvena vikasatyati bhāvanā || 62 ||

sarvaṃ dehaṃ cinmayaṃ hi jagad vā paribhāvayet |
yugapan nirvikalpena manasā paramodayaḥ || 63 ||

vāyudvayasya saṃghaṭṭād antar vā bahir antataḥ |
yogī samatvavijñānasamudgamanabhājanam || 64 ||

sarvaṃ jagat svadehaṃ vā svānandabharitaṃ smaret |
yugapat svāmṛtenaiva parānandamayo bhavet || 65 ||

kuhanena prayogeṇa sadya eva mṛgekṣaṇe |
samudeti mahānando yena tattvaṃ prakāśate || 66 ||

sarvasrotonibandhena prāṇaśaktyordhvayā śanaiḥ |
pipīlasparśavelāyām prathate paramaṃ sukham || 67 ||

vahner viṣasya madhye tu cittaṃ sukhamayaṃ kṣipet |
kevalaṃ vāyupūrṇaṃ vā smarānandena yujyate || 68 ||

śaktisaṃgamasaṃkṣubdhaśaktyāveśāvasānikam |
yat sukham brahmatattvasya tat sukhaṃ svākyam ucyate || 69 ||

lehanāmanthanākoṭaiḥ strīsukhasya bharāt smṛteḥ |
śaktyabhāve 'pi deveśi bhaved ānandasamplavaḥ || 70 ||

ānande mahati prāpte dṛṣṭe vā bāndhave cirāt |
ānandam udgataṃ dhyātvā tallayas tanmanā bhavet || 71 ||

jagdhipānakṛtollāsarasānandavijṛmbhaṇāt |
bhāvayed bharitāvasthāṃ mahānandas tato bhavet || 72 ||

gitādiviṣayāsvādāsamasaukhyaikatātmanaḥ |
yoginas tanmayatvena manorūḍhes tadātmatā || 73 ||

yatra yatra manas tuṣṭir manas tatraiva dhārayet |
tatra tatra parānandasvārūpaṃ sampravartate || 74 ||

anāgatāyāṃ nidrāyām praṇaṣṭe bāhyagocare |
sāvasthā manasā gamyā parā devī prakāśate || 75 ||

tejasā sūryadīpāder ākāśe śabalīkṛte |
dṛṣṭir niveśyā tatraiva svātmarūpam prakāśate || 76 ||

karaṅkiṇyā krodhanayā bhairavyā lelihānayā |
khecaryā dṛṣṭikāle ca parāvāptiḥ prakāśate || 77 ||

mṛdvāsane sphijaikena hastapādau nirāśrayam |
nidhāya tatprasaṅgena parā pūrṇā matir bhavet || 78 ||

upaviśyāsane samyag bāhū kṛtvārdhakuñcitau |
kakṣavyomni manaḥ kurvan śamam āyāti tallayāt || 79 ||

sthūlarūpasya bhāvasya stabdhāṃ dṛṣṭiṃ nipātya ca |
acireṇa nirādhāraṃ manaḥ kṛtvā śivaṃ vrajet || 80 ||

madhyajihve sphāritāsye madhye nikṣipya cetanām |
hoccāraṃ manasā kurvaṃs tataḥ śānte pralīyate || 81 ||

āsane śayane sthitvā nirādhāraṃ vibhāvayan |
svadehaṃ manasi kṣiṇe kṣaṇāt kṣīṇāśayo bhavet || 82 ||

calāsane sthitasyātha śanair vā dehacālanāt |
praśānte mānase bhāve devi divyaugham āpnuyāt || 83 ||

ākāśaṃ vimalam paśyan kṛtvā dṛṣṭiṃ nirantarām |
stabdhātmā tatkṣaṇād devi bhairavaṃ vapur āpnuyāt || 84 ||

līnaṃ mūrdhni viyat sarvam bhairavatvena bhāvayet |
tat sarvam bhairavākāratejastattvaṃ samāviśet || 85 ||

kiñcij jñātaṃ dvaitadāyi bāhyālokas tamaḥ punaḥ |
viśvādi bhairavaṃ rūpaṃ jñātvānantaprakāśabhṛt || 86 ||

evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram |
taimiram bhāvayan rūpam bhairavaṃ rūpam eṣyati || 87 ||

evam eva nimīlyādau netre kṛṣṇābham agrataḥ |
prasārya bhairavaṃ rūpam bhāvayaṃs tanmayo bhavet || 88 ||

yasya kasyendriyasyāpi vyāghātāc ca nirodhataḥ |
praviṣṭasyādvaye śūnye tatraivātmā prakāśate || 89 ||

abindum avisargaṃ ca akāraṃ japato mahān |
udeti devi sahasā jñānaughaḥ parameśvaraḥ || 90 ||

varṇasya savisargasya visargāntaṃ citiṃ kuru |
nirādhāreṇa cittena spṛśed brahma sanātanam || 91 ||

vyomākāraṃ svam ātmānaṃ dhyāyed digbhir anāvṛtam |
nirāśrayā citiḥ śaktiḥ svarūpaṃ darśayet tadā || 92 ||

kiṃcid aṅgaṃ vibhidyādau tīkṣṇasūcyādinā tataḥ |
tatraiva cetanāṃ yuktvā bhairave nirmalā gatiḥ || 93 ||

cittādyantaḥkṛtir nāsti mamāntar bhāvayed iti |
vikalpānām abhāvena vikalpair ujjhito bhavet || 94 ||

māyā vimohinī nāma kalāyāḥ kalanaṃ sthitam |
ityādidharmaṃ tattvānāṃ kalayan na pṛthag bhavet || 95 ||

jhagitīcchāṃ samutpannām avalokya śamaṃ nayet |
yata eva samudbhūtā tatas tatraiva līyate || 96 ||

yadā mamecchā notpannā jñānaṃ vā kas tadāsmi vai |
tattvato =B9haṃ tathābhūtas tallīnas tanmanā bhavet || 97 ||

icchāyām athavā jñāne jāte cittaṃ niveśayet |
ātmabuddhyānanyacetās tatas tattvārthadarśanam || 98 ||

nirnimittam bhavej jñānaṃ nirādhāram bhramātmakam |
tattvataḥ kasyacin naitad evambhāvī śivaḥ priye || 99 ||

ciddharmā sarvadeheṣu viśeṣo nāsti kutracit |
ataś ca tanmayaṃ sarvam bhāvayan bhavajij janaḥ || 100 ||

kāmakrodhalobhamohamadamātsaryagocare |
buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate || 101 ||

indrajālamayaṃ viśvaṃ vyastaṃ vā citrakarmavat |
bhramad vā dhyāyataḥ sarvam paśyataś ca sukhodgamaḥ || 102 ||

na cittaṃ nikṣiped duḥkhe na sukhe vā parikṣipet |
bhairavi jñāyatāṃ madhye kiṃ tattvam avaśiṣyate || 103 ||

vihāya nijadehasthaṃ sarvatrāsmīti bhāvayan |
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet || 104 ||

ghaṭādau yac ca vijñānam icchādyaṃ vā mamāntare |
naiva sarvagataṃ jātam bhāvayan iti sarvagaḥ || 105 ||

grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām |
yogināṃ tu viśeṣo =B9sti sambandhe sāvadhānatā || 106 ||

svavad anyaśarīre =B9pi saṃvittim anubhāvayet |
apekṣāṃ svaśarīrasya tyaktvā vyāpī dinair bhavet || 107 ||

nirādhāraṃ manaḥ kṛtvā vikalpān na vikalpayet |
tadātmaparamātmatve bhairavo mṛgalocane || 108 ||

sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ |
sa evāhaṃ śaivadharmā iti dārḍhyāc chivo bhavet || 109 ||

jalasyevormayo vahner jvālābhaṅgyaḥ prabhā raveḥ |
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ || 110 ||

bhrāntvā bhrāntvā śarīreṇa tvaritam bhuvi pātanāt |
kṣobhaśaktivirāmeṇa parā saṃjāyate daśā || 111 ||

ādhāreṣv athavā 'śaktyā 'jñānāc cittalayena vā |
jātaśaktisamāveśakṣobhānte bhairavaṃ vapuḥ || 112 ||

sampradāyam imam devi śṛṇu samyag vadāmy aham |
kaivalyaṃ jāyate sadyo netrayoḥ stabdhamātrayoḥ || 113 ||

saṃkocaṃ karṇayoḥ kṛtvā hy adhodvāre tathaiva ca |
anackam ahalaṃ dhyāyan viśed brahma sanātanam || 114 ||

kūpādike mahāgarte sthitvopari nirīkṣaṇāt |
avikalpamateḥ samyak sadyas cittalayaḥ sphuṭam || 115 ||

yatra yatra mano yāti bāhye vābhyantare 'pi vā |
tatra tatra śivāvāsthā vyāpakatvāt kva yāsyati || 116 ||

yatra yatrākṣamārgeṇa caitanyaṃ vyajyate vibhoḥ |
tasya tanmātradharmitvāc cillayād bharitātmatā || 117 ||

kṣutādyante bhaye śoke gahvare vā raṇād drute |
kutūhalekṣudhādyante brahmasattāmayī daśā || 118 ||

vastuṣu smaryamāṇeṣu dṛṣṭe deśe manas tyajet |
svaśarīraṃ nirādhāraṃ kṛtvā prasarati prabhuḥ || 119 ||

kvacid vastuni vinyasya śanair dṛṣṭiṃ nivartayet |
taj jñānaṃ cittasahitaṃ devi śūnyālāyo bhavet ||120 ||

bhaktyudrekād viraktasya yādṛśī jāyate matiḥ |
sā śaktiḥ śāṅkarī nityam bhavayet tāṃ tataḥ śivaḥ || 121 ||

vastvantare vedyamāne sarvavastuṣu śūnyatā |
tām eva manasā dhyātvā vidito 'pi praśāmyati || 122 ||

kiṃcijjñair yā smṛtā śuddhiḥ sā śuddhiḥ śambhudarśane |
na śucir hy aśucis tasmān nirvikalpaḥ sukhī bhavet || 123 ||

sarvatra bhairavo bhāvaḥ sāmānyeṣv api gocaraḥ |
na ca tadvyatirekteṇa paro 'stīty advayā gatiḥ || 124 ||

samaḥ śatrau ca mitre ca samo mānāvamānayoḥ ||
brahmaṇaḥ paripūrṇatvāt iti jñātvā sukhī bhavet || 125 ||

na dveṣam bhāvayet kvāpi na rāgam bhāvayet kvacit |
rāgadveṣavinirmuktau madhye brahma prasarpati || 126 ||

yad avedyaṃ yad agrāhyaṃ yac chūnyaṃ yad abhāvagam |
tat sarvam bhairavam bhāvyaṃ tadante bodhasambhavaḥ || 127 ||

nitye nirāśraye śūnye vyāpake kalanojjhite |
bāhyākāśe manaḥ kṛtvā nirākāśaṃ samāviśet || 128 ||

yatra yatra mano yāti tat tat tenaiva tatkṣaṇam |
parityajyānavasthityā nistaraṅgas tato bhavet || 129 ||

bhayā sarvaṃ ravayati sarvado vyāpako 'khile |
iti bhairavaśabdasya santatoccāraṇāc chivaḥ || 130 ||

ahaṃ mamedam ityādi pratipattiprasaṅgataḥ |
nirādhāre mano yāti taddhyānapreraṇāc chamī || 131 ||

nityo vibhur nirādhāro vyāpakaś cākhilādhipaḥ |
śabdān pratikṣaṇaṃ dhyāyan kṛtārtho 'rthānurūpataḥ || 132 ||

atattvam indrajālābham idaṃ sarvam avasthitam |
kiṃ tattvam indrajālasya iti dārḍhyāc chamaṃ vrajet || 133 ||

ātmano nirvikārasya kva jñānaṃ kva ca vā kriyā |
jñānāyattā bahirbhāvā ataḥ śūnyam idaṃ jagat || 134 ||

na me bandho na mokṣo me bhītasyaitā vibhīṣikāḥ |
pratibimbam idam buddher jaleṣv iva vivasvataḥ || 135 ||

indriyadvārakaṃ sarvaṃ sukhaduḥkhādisaṃgamam |
itīndriyāṇi saṃtyajya svasthaḥ svātmani vartate || 136 ||

jñānaprakāśakaṃ sarvaṃ sarveṇātmā prakāśakaḥ |
ekam ekasvabhāvatvāt jñānaṃ jñeyaṃ vibhāvyate || 137 ||

mānasaṃ cetanā śaktir ātmā ceti catuṣṭayam |
yadā priye parikṣīṇaṃ tadā tad bhairavaṃ vapuḥ || 138 ||

nistaraṅgopadeśānāṃ śatam uktaṃ samāsataḥ |
dvādaśābhyadhikaṃ devi yaj jñātvā jñānavij janaḥ || 139 ||

atra caikatame yukto jāyate bhairavaḥ svayam |
vācā karoti karmāṇi śāpānugrahakārakaḥ || 140 ||

ajarāmaratām eti so 'ṇimādiguṇānvitaḥ |
yoginīnām priyo devi sarvamelāpakādhipaḥ || 141 ||

jīvann api vimukto 'sau kurvann api na lipyate |

śrī devī uvāca |

idaṃ yadi vapur deva parāyāś ca maheśvara || 142 ||

evamuktavyavasthāyāṃ japyate ko japaś ca kaḥ |
dhyāyate ko mahānātha pūjyate kaś ca tṛpyati || 143 ||

hūyate kasya vā homo yāgaḥ kasya ca kiṃ katham |

śrī bhairava uvāca |

eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||
bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |
japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ || 145 ||

dhyānaṃ hi niścalā buddhir nirākārā nirāśrayā |
na tu dhyānaṃ śarīrākṣimukhahastādikalpanā || 146 ||

pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |
nirvikalpe mahāvyomni sā pūjā hy ādarāl layaḥ || 147 ||

atraikatamayuktisthe yotpadyeta dinād dinam |
bharitākāratā sātra tṛptir atyantapūrṇatā || 148 ||

mahāśūnyālaye vahnau bhūtākṣaviṣayādikam |
hūyate manasā sārdhaṃ sa homaś cetanāsrucā || 149 ||

yāgo 'tra parameśāni tuṣṭir ānandalakṣaṇā |
kṣapaṇāt sarvapāpānāṃ trāṇāt sarvasya pārvati || 150 ||

rudraśaktisamāveśas tat kṣetram bhāvanā parā |
anyathā tasya tattvasya kā pūjā kāś ca tṛpyati || 151 ||

svatantrānandacinmātrasāraḥ svātmā hi sarvataḥ |
āveśanaṃ tatsvarūpe svātmanaḥ snānam īritam || 152 ||

yair eva pūjyate dravyais tarpyate vā parāparaḥ |
yaś caiva pūjakaḥ sarvaḥ sa evaikaḥ kva pūjanam || 153 ||

vrajet prāṇo viśej jīva icchayā kuṭilākṛtiḥ |
dīrghātmā sā mahādevī parakṣetram parāparā || 154 ||

asyām anucaran tiṣṭhan mahānandamaye 'dhvare |
tayā devyā samāviṣṭaḥ param bhairavam āpnuyāt || 155 ||

ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||

ity etat kathitaṃ devi paramāmṛtam uttamam |
etac ca naiva kasyāpi prakāśyaṃ tu kadācana || 157 ||

paraśiṣye khale krūre abhakte gurupādayoḥ |
nirvikalpamatīnāṃ tu vīrāṇām unnatātmanām || 158 ||

bhaktānāṃ guruvargasya dātavyaṃ nirviśaṅkayā |
grāmo rājyam puraṃ deśaḥ putradārakuṭumbakam || 159 ||

sarvam etat parityajya grāhyam etan mṛgekṣaṇe |
kim ebhir asthirair devi sthiram param idaṃ dhanam |
prāṇā api pradātavyā na deyaṃ paramāmṛtam || 160 ||


śrī devī uvāca |

devadeva māhadeva paritṛptāsmi śaṅkara |
rudrayāmalatantrasya sāram adyāvadhāritam || 161 ||

sarvaśaktiprabhedānāṃ hṛdayaṃ jñātam adya ca |
ity uktvānanditā devi ka.ṅthe lagnā śivasya tu || 162 ||


- Gandharva-nagaram / DSO Sanskrit Archive
Date: July 1998, Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) Gandharva-nagaram / DSO Sanskrit Archive.

This transliteration is also available at Università degli Studi di Roma "La Sapienza. " Facoltà di Studi Orientali.
Link.

Phonetic Version of the Vijnana Bhairava Tantra


Here is a “phonetic” transliteration with no diacriticals – rather, the long A’s are doubled - aa. There are many errors, because I have dissolved some of the Sandhi to reveal the basic words, but done so inconsistently. Corrections are welcome. Even though this approach is hopeless, a compromise.

May 2011 version, with help from John Casey, but still in progress:


Shree Vijnaana Bhairava Tantra

shree devee uvaacha
shrutam deva mayaa sarvam
rudra–yaamala sam-bhavam
trika bhedam a-sheshena
saaraat–saara–vibhaagashah 1

adya api na ni-vritto me
sam-shayah parama–eeshvara
kim roopam tattvatah deva
shabda–raashi kalaa–mayam 2

kim vaa nava–aatma–bhedena
bhairave bhairava–aakritau
tri-shirah–bheda–abhinnam
vaa kim vaa shakti–tri-aatmakam 3

naada–bindu–mayam vaa api
kim chandra–ardha–nirodhikaah
chakra–aaroodham anachkam
vaa kim vaa shakti–sva-roopakam 4

para–aparaayaah sakalam
aparayaah cha vaa punah
paraayaa yadi tat vatsyaat
paratvam tat vi-rudhyate 5

na hi varna–vibhedena
deha–bhedena vaa bhavet
paratvam nish-kalatvena
sakalatve na tat bhavet 6

pra-saadam kuru me naatha
nih-shesham chhindhi sam-shayam
bhairava uvaacha
saadhu saadhu tvayaa prishtam
tantra–saaram idam priye 7

goohaneeya-tamam bhadre
tatha api kathayaami te
yat kinchit sakalam rupam
bhairavasya pra-keertitam 8

tat a-saaratayaa devi
vi-jneyam jalavat shakra
maayaa–svapna–upamam cha eva
gandharva–nagara–bhramam 9

dhyaana–artham bhraanta–buddheenaam
kriyaa–aadambara–vartinam
kevalam varnitam pumsaam
vi-kalpa–nihataa–aatmanaam 10

tattvato na nava-aatmaasau
shabda–raashih na bhairavah
na cha asau tri-shiraa–devah
na cha shakti–tri-aatmakah 11

naada–bindu–mayah vaa api na
chandra–ardha–nirodhikaah
na chakra–krama–sambhinah
na cha shakti–sva-roopakah 12

aprabuddha–mateenaam hi etaa
baala–vibheeshikaah
maatri–moda–kavat sarvam
pravritti–artham ud-aahritam 13

dik–kaala–kalanah un-muktaa
deshah ud-deshaa a-vi-sheshinee
vi-apa-deshtum a-shakya asau
a-kathyaa parama–arthatah 14

antah sva anubhava aanandaa
vi-kalpah un-muktah gocharaa
yaa ava-sthaa bharita–aakaaraa
bhairavee bhairava–aatmanah 15

tad vapuh tattvatah jneyam
vi-malam vishva–pooranam
evam vidhe pare tattve kah
poojyah kah cha tripyate 16

evam vidhaa bhairavasya
yaa ava-sthaa pari-geeyate
saa para–apara–roopena
paraa–devee pra-keertitaa 17

shakti–shakti–matoh yad vat
abhedah sarvadaa sthitah
atah tat dharma–dharmitvaat
paraa–shaktih paraa–aatmanah 18

na vanheh daahikaa–shaktih
vi-ati-riktaa vi-bhaavyate
kevalam–jnaana–sattaayaam
praa-rambhah ayam pra-veshane 19

shakti–avasthaa–pravishtasya
nir-vi-bhaagena bhaavanaa
tadaa asau shiva–roopee syaat
shaivee–mukham iha uchyate 20

yathaa aa-lokena deepasya
kiranaih bhaaskarasya cha
jnaayate dik–vibhaaga aadi
tad vat shaktyaa shivah priye 21

shree devee uvaacha
deva deva tri-shoolaanka
kapaala–krita–bhooshana
dik–desha–kaala –shoonya cha
vyapadesha–vivarjitaa 22

yaa ava-sthaa bharitaa-kaaraa
bhairavasya upa-labhyate
kaih upaayaih mukham tasya para–devee
katham bhavet yathaa samyak
aham vedmi tathaa me broohi bhairava 23

shree bhairava uvaacha
oordhve praano hi adho jeevo
visarga–aatmaa paraa ud-charet
utpatti–dvitaya–sthaane
bharanaad bharitaa-sthitih 24

marutah antah bahih va
api viyat–yugma–anivartanaat
bhairavyaa bhairavasya ittham
bhairavi vi-ajyate vapuh 25

na vrajet na vishet shaktih
marut–roopa vi-kaasite
nir-vi-kalpatayaa
madhe tayaa bhairava–roopataa 26

kumbhitaa rechitaa vaa api pooritaa
yaa yadaa bhavet
tadante shanta naamaasau
shaktyaa shantah pra-kaashate 27

aa-moolaat kiranaa-bhaasaam
sookshmaat sookshma-tara–aatmikam
chintayet taam dvi-shat kaante
shaam–yanteem bhairava–udayah 28

ud-gachchhanteem tadit–roopam
prati-chakram–kramaat–kramam
oordhvam mushti–trayam
yaavat taavad ante mahaa–udayah 29

kramah dvaa-dashakam samyak
dvaa-dasha–akshara–bheditam
sthoola–sookshma–para–sthityaa
muktvaa–muktvaa antatah shivah 30

tayaa pooryaashu moordha-antam
bhanktvaa broo–kshepa–setunaa
nirvikalpam–manas kritvaa
sarva–oordhve sarva–gah ud-gamah 31

shikhi–pakshaih chitra–roopam–
mandalaih shoonya–panchakam–
dhyaayatah an-uttare shoonye
pra-veshah hridaye bhavet 32

eedrishena kramena eva
yatra kutra api chintanaa
shoonye kudye pare paatre
svayam–leenaa vara–pradaa 33

kapaala–antah manas nyasya
tishthan meelita–lochanah
kramena manasah daardhyaat
lakshayet lakshyam uttamam 34

madhya–naadee madhya–samsthaa
bisa–sootrabha–roopayaa
dhyaataa antar–vyomayaa
devyaa tayaa devah pra-kaashate 35

kara–ruddha–drigastrena
broo–bhedaad dvaara–rodhanaat
dirshte bindau kramaat leene
tan-madhye paramaa–sthitih 36

daaman–antah kshobha-sam-bhootah
sookshma-agnih tilaka–akritim
bindum shikha-ante hridaye layaante
dhyaayatah layah 37

an-aahate paatra-karne
abhagna-shabde sarit–drute
sarid-drute shabha-brahmani
ni-shnaatah param-brahma adhi-gachchhati 38

pranava aadi sam-ud-chaaraat
pluta–ante shoonya–bhaavanaat
shoonyayaa parayaa shaktyaa
shoonyataam eti bhairavi 39

yasya kasya api varnasya
poorva–antau anu-bhaavayet
shoonyayaa shoonya–bhootah asau
shoonya-aakaarah pumaan bhavet 40

tantri aadi vaadya-shabdeshu
deergheshu krama-sam-sthiteh
ananya–chetaah pra-tyante
para–vyoma vapuh bhavet 41

pinda–mantrasya sarvasya
sthoola–varna–kramena tu
ardha–indu–bindu–naada–antah
shoonyah ud-chaaraat bhavet shivah 42

nija–dehe sarva–dikkam
yugapad bhaavayet viyat
nirvikalpa–manaah
tasya viyat sarvam pra-vartate 43

prishtha-shoonyam moola-shoonyam
yugapad bhaavayet cha yah
shareera nir-a-pekshinyaa
shaktyaa shoonya–manaa bhavet 44

prishtha-shoonyam moola-shoonyam
hrid-shoonyam bhaavayet sthiram
yugapat nir-vi-kalpa tvaat
nir-vi-kalpah udayah tatah 45

tanoo-deshe shoonyataa eva
kshana–maatram vi-bhaavayet
nir-vi-kalpam nir-vi-kalpah nir-vi-kalpa
sva-roopa–bhaaj 46

sarvam deha-gatam dravyam
viyat-vyaaptam mriga-eekshane
vi-bhaavayet tatas tasya
bhaavanaa saa sthiraa bhavet 47

deha–antare tvak–vibhaagam
bhitti–bhootam vi-chintayet
na kinchit antare tasya
dhyaayan na dhyeya–bhaaj bhavet 48

hridya–aakaashe nileena–akshah
padma–samputa–madhyagah
ananya–chetaah su-bhage
param saubhaagyam aapnuyaat 49

sarvatah sva-shareerasya
dvaa-dasha-ante mano-layaat
dridha–buddheh dridhee–bhootam
tattva–lakshyam pra-vartate 50

yathaa–tathaa yatra–tatra
dvaada–shaante manah kshipet
prati-kshanam ksheena–vritteh
vai-lakshanyam dinaih bhavet 51

kaala–agninaa kaala–padaat
utthitena svakam puram
plushtam vichintayet ante
shaanta–aabhaasah tadaa bhavet 52

evam eva jagat sarvam
dagdham dhyaatvaa vi-kalpatah
ananya–chetasah pumsah
pum-bhaavah paramah bhavet 53

sva-dehe jagatah vaa api
sookshma–sookshma-taraani
cha tattvaani yaani ni-layam
dhyaatva–ante vyajate paraa 54

peenam cha durbalaam shaktim
dhyaatvaa dvaadasha–gochare
pravishya hridaye dhyaayan
muktah svaa–tantryam aapnuyaat 55

bhuvana adhva aadi roopena
chintayet kramashah akhilam
stoola–sookshma–para–sthityaa
yaavat ante manas–layah 56

asya sarvasya vishvasya
pari–anteshu sam-antatah
adhva prakriyayaa tattvam
shaivam dhyaatvaa maha–udayah 57

vishvam etan mahaa–devi
shoonya–bhootam vi-chintayet
tatra eva cha manah leenam
tatah tat laya bhaajanam 58

ghata aadi bhaajane drishtim
bhitteh tyaktvaa vi-ni-kshipet
tat–layam tat–kshanaat gatvaa
tat–layaat tat–mayah bhavet 59

nir-vriksha–giri–bhitti aadi
deshe drishtim vi-ni-kshipet
vileene manase bhaave
vritti–ksheenah pra-jaayate 60

ubhayoh bhaavayoh jnaane
dhyaatvaa madhyam sam-aashrayet
yugapad cha dvayam tyaktvaa
madhye tattvam pra-kaashate 61

bhaave tyakte ni-ruddhaa
chit na eva bhaava–antaram vrajet
tadaa tat madhya bhaavena
vi-kasatyati bhaavanaa 62

sarvam deham chit–mayam hi
jagatvaa pari-bhaavayet
yugapad nir-vi-kalpena
manasaa parama–udayah 63

vaayu dvayasya sanghattaat
antar vaa bahir–antatah yogee
samatva vijnaana
sam-ud-gamana bhaajanam 64

sarvam–jagat sva-deham vaa
sva-aananda–bharitam smaret
yugapad sva-amritena eva
para–aananda–mayah bhavet 65

kuhanena pra-yogena
sadya eva mriga–eekshane
sam-udeti mahaa–aanandah
yena tattvam pra-kaashate 66

sarva srotah ni-bandhana
praana–shakti–oordhvayaa
shanaih pipeela–sparsha–velaayaam
prathate paramam sukham 67

vahneh vishasya madhye tu
chittam–sukha–mayam kshipet
kevalam vaayu–poornam
vaa smara–aanandena yujyate 68

shakti–sangama sam-kshubdha
shakti–avesha ava-saanikam
yat sukham brahma tattvasya
tat sukham svaakyam uchyate 69

lehanaa manthanaa aakotaih
stree–sukhasya bharaanat smriteh
shakti–abhaave api deveshi
bhavet aananda–samplavah 70

aanande mahati praapte drishte
vaa baandhave chiraat
aanandam ud-gatam dhyaatvaa
tat–layah tat–manaa bhavet 71

jagdhi–paana krita–ullaasa
rasa–aananda vi-jrimbhanaat
bhaavayet bharitaa–avasthaam
mahaa–aanandah tatah bhavet 72

geetaa aadi vishaya–aasvaadaa
sama–saukhya eka–tat–manah
yoginah tat–mayatvena
manas–aaroodheh tat–aatmataa 73

yatra–yatra manas–tushtih
manas tatra eva dhaarayet
tatra–tatra paraa–aananda
sva-roopam sam-pra-vartate 74

an-aagataayaam nidraayam
pra-nashte baahya–gochare
saa ava-sthaa manasaa
gamyaa paraa–devee pra-kaashate 75

tejasaa–soorya–deepaadeh
aakaashe shabalee–krite
drishtih–niveshyaa tatra eva
sva-aatma–roopam pra-kaashate 76

karan–kinyaa krodha–nayaa bhairavyaa
leli–haanayaa kecharyaa
drishti–kaale cha
paraa–vaaptih pra-kaashate 77

mridu–aasane sphijaikena
hasta–paadau nir-aashrayam
ni-dhaaya tat pra-sangena
paraa–poornaa matih bhavet 78

upa-vishya aasane samyak
baahoo kritva–aardha kunchitau
kaksha–vyomni manah
kurvan shamam aayaati tat–layaat 79

sthoola–roopasya bhaavasya
stabdhaam drishtim ni-paatya cha
achirena nir-aadhaaram
manah kritvaa shivam vrajet 80

madhya jihve sphaaritaasye
madhye ni-kshipya chetanaam
hah–uchchaaram manasaa
kurvan tatah shaante pra-leeyate 81

asane shayane sthitvaa
nir-aadhaaram vi-bhaavayan
sva-deham manasi ksheene
kshanaat ksheena-aashayah bhavet 82

chala-asane sthitasya-atha
shanaih vaa deha–chaalanaat
pra-shaante maanase bhaave
devi divya–augham aapnuyaat 83

aakaasham vimalam pashyan
kritvaa drishtim nir-antaraam
stabdha–aatma tat-kshanaat
devi bhairavam–vapuh aapnuyaat 84

leenam moordhni viyat sarvam
bhairavatvena bhaavayet
tat sarvam bhairava–aakaara
tejas–tattvam sam-aavishet 85

kinchit jnaatam dvaita-daayi
baahya–aalokah tamah punah
vishva aadi bhairavam–roopam
jnaatvaa ananta–prakaasha–bhrit 86

evam eva dur–nishaayaam
krishna–paksha–aagame chiram
taimiram–bhaavayan–roopam
bhairavam–roopam eshyati 87

evam eva nimeelyaadau–netre
krishna–abham–agratah
pra-saarya bhairavam-roopam
bhaavayan tat–mayah bhavet 88

yasya–kasya indriyasya api
vi-aaghaataat cha nirodhatah
pra-vishtasya advaye shoonye
tatra eva aatmaa pra-kaashate 89

abindum avisargam cha
akaaram japatah mahaan
udeti devi sahasaa
jnaana–aughah parama–eeshvarah 90

varnasya sa-visargasya
visarga–antam chitim kuru
nir-aadhaarena chittena
sprishet brahma–sanaatanam 91

vyoma–aakaaram svam-aatmaanam
dhyaayet digbhih anaavritam
nir-aashrayaa chitih shaktih
sva-roopam darshayet tadaa 92

kinchit angam–vibhidya–aadau
teekshna–soochi–aadinaa tatah
tatra eva chetanaam yuktvaa
bhairave nir-malaa gatih 93

chitta aadi antah–kritih na asti
mama-antah bhaavayet iti
vi-kalpaanaam a-bhaavena
vi-kalpaih ujhitah bhavet 94

mayaa vi-mohinee naama
kalaayaah kalanam sthitam
iti aadi dharmam–tattvanaam
kalayan na prithak bhavet 95

jhagit ichchaam sam-ut-pannaam
avalokya shamam nayet
yata eva sam-ud-bhoota
tatah tatra eva leeyate 96

yadaa mama ichchaa na ut-pannaa
jnaanam vaa kah tadaa asmi vai
tattvatah aham tathaa bhootah
talleenah tat–manaa bhavet 97

ichchhaayaam atha vaa jnaane
jaate chittam ni-veshayat
aatma–buddhyaa ananya–chetaah
tatah tattva–artha–darshanam 98

nir-nimittam bhavet jnaanam
nir-aadhaaram bhrama–aatmakaam
tattvatah kasya chit na etat
evam bhaavee shivah priye 99

chit–dharmaa sarva–deheshu
vi-sheshah naasti kutra chit
atah cha tan mayam sarvam
bhaavayan bhavajit janah 100

kaama krodha lobha moha
mada maatsarya gochare
buddhim ni-stimitaam kritvaa
tat-tattvam ava-shishyate 101

indra–jaala–mayam vishvam
vyastam vaa chitra karmavat
bhramad vaa dhyaayatah sarvam
pashyatash cha sukhah ud-gamah 102

na chittam ni-kshipet duhke
na sukhe vaa pari-kshipet
bhairavi jnaayataam madhye
kim tattvam ava-shishyate 103

vihaaya nija-dehaasthaam
sarvatra asmi iti bhaavayan
dridhena manasaa drishtyaa
na anya-eekshinyaa sukhee bhavet 104

ghataadau yat cha vi-jnaanam
ichchhaadyam vaa mama antare
na eva sarva–gatam jaatam
bhaavayan iti sarva–gah 105

graahya graahaka sam-vittih
saamaanyaa sarva–dehinaam
yoginaam tu vi-sheshah asti
sam-bandhe saa-vadhaanataa 106

sva-vat anya–shareere api
sam-vittim anu-bhaavayet
a-pekshaam sva-shareerasya
tyaktvaa vyaapee dinaih bhavet 107

nir-aadhaaram manah kritvaa
vi-kalpaan na vi-kalpayet
tat–aatma–parama-aatmatve
bhairavah mriga-lochane 108

sarva–jnah sarva–karttaa cha
vyaapakah parama–eeshvarah
sa eva aham shaiva–dharma iti
daardhyaat bhavet shivah 109

jalasya iva orrmayah vahneh–
jvaalaa-bhangyah prabhaa-raveh
mama eva bhairavasya etaa
vishva–bhangyah vi-bheditaah 110

bhraantvaa bhraantvaa shareerena
tvaritam bhuvi paatanaat
kshobha–shakti vi-raamena
paraa sam-jaayate dashaa 111

aadhaareshu athavaa ashaktyaa
ajnaanaat chitta-layena vaa
jaata–shakti samaavesha
kshobha–ante bhairavam–vapuh 112

sam-pra-daayam imam devi
shrinu samyak vadaami aham
kaivalyam jaayate sadyah
netrayoh stabdha–maatrayoh 113

sam-kocham karnayoh kritvaa
hi adhas–dvaare tathaa eva cha
anachka–mahalam dhyaayan
vishet brahma–sanaatanam 114

koopa–aadike mahaa–garte
sthitvaa upari nir-eekshanaat
a-vikalpa mateh samyak
sadhyah chitta–layah sphutam 115

yatra–yatra manah yaati
baahye vaa abhyantare api vaa
tatra–tatra shiva–avasthaa
vi-aapakatvaat kva yaasyati 116

yatra–yatra aksha-maargena
chaitanyam vyajyate vibhoh
tasya tan–maatra dharmitvaat
chit–layaat bhritaa–aatmataa 117

kshut–aadi–ante bhaye shoke
gahvare vaa ranaat–drute
kutoohale kshudhaa–aadi–ante
brahma–sattaa–mayee dashaa 118

vastushu smarya–maaneshu drishte
deshe manah tyajet
sva-shareeram nir-aadhaaram
kritvaa pra-sarati pra-bhuh 119

kvachit vastuni vi-nyasya
shanaih drishtim ni-vartayet
tat–jnaanam chitta–sahitam
devi shoonya–aalayah bhavet 120

bhakti–udrekaat vi-raktasya
yaa drishee jayaate matih
saa shakti–shaankaree nityam
bhaavayet taam tatah shivah 121

vastu–antare vedya–maane
sarva–vastushu shoonyataa
taam eva manasaa dhyaatvaa
viditah api pra-shaamyati 122

kinchit jnaih yaa smritaa
shuddhih saa shuddhih shambhu–darshane
na suchir hi a-shuchih
tasmaat nir-vi-kalpah sukhee bhavet 123

sarvatra bhairavah bhaavah
saamaanyeshu api gocharah
na cha parah tat vi-ati-rekena
parah asteeti advayaa gatih 124

samah shatrau cha mitre cha
samah maana–ava-maanayoh
brahmanah pari–poornatvaat iti
jnaatvaa sukhee bhavet 125

na dvesham bhaavayet kva api
na raagam bhaavayet kvachit
raaga dvesha vi-nir-muktau
madhye brahma pra-sarpati 126

yat a-vedyam yat agraahyam
yat shoonyam yat a-bhaavagam
tat sarvam bhairavam bhaavyam
tad ante bodha sambhavah 127

nitye nir-aashraye shoonye
vi-aapake kalana ujjhite
baahya–aakaashe manah kritvaa
nir-aakaasham sam-aavishet 128

yatra–yatra mano yati
tat–tat tena eva tat–kshaanam
pari–tyajya ana-vasthityaa
nis–tarangah tatah bhavet 129

bhayaa–sarvam ravayati
sarvadah vyaapakah a-khile
iti bhairava–shabdasya
santatah uch-chaaranaat shivah 130

aham mama idam iti aadi
pratti–patti pra-sangatah
nir-aadhaare manah yaati
tat–dhyaana–preranaat shamee 131

nityah vibhuh nir-aadhaarah
vyaapakah cha akhila–adhipah
shabdaan pratik–shanam dhyaayan
krita–arthah artha–anuroopatah 132

a-tattvam indra–jaalah–aabham
idam sarvam ava-sthitam
kim tattvam indra–jaalasya
iti daardhyaat shamam vrajet 133

aatmanh nir-vi-kaarasya kva
jnaanam kva cha vaa kriyaa
jnaana–yattaa bahih–bhaavaa
atah shoonyam idam jagat 134

na me bandhah na mokshah me
bheetasya etaa vi-bheeshikaah
priti–bimbam idam bhuddheh
jaleshu iva vi-vasvatah 135

indriya–dvaarakam sarvaam
sukha–duhkha aadi sangamam
iti indriyaani sam-tyajya
sva-sthah sva-aatmani vartate 136

jnaana pra-kaashakam sarvam
sarvena–aatmaa pra-kaashakah
ekam eka sva-bhaavatvaat
jnaanam jneyam vi-bhaavyate 137

maanasam chetanaa shaktih
aatmaa cha iti chatushtayam
yadaa priye pari-ksheenam
tadaa tat bhairavam vapuh 138

nis-tarangah upa-deshaanaam
shatam uktam samaasatah
dvaa-dashaabhih adi-hikam devi
yat jnaa tvaa jnaanavit janah 139

atra cha eka tame yuktah
jaayate bhairavah svayam
vaachaa karoti karmaani
shaapta–anugraha–kaarakah 140

a-jarah a-marataam eti
sah anima aadi guna–anvitah
yogineenaam priyah devi
sarva mela–aapakaah adhi-pah 141

jeevan api vi-muktah asau
kurvan api na lipyate
shree devee uvaacha:
idam yadi vapuh deva
paraayaash cha maha–eeshvara 142

evam ukta vi-ava-sthaayam
japyate kah japah cha kah
dhyaayate kaha mahaa–naatha
poojyate kah cha tripyati 143

hooyate kasya vaa homah yaagah
kasya cha kim katham
shree bhairava uvaacha
eshaa atra pra-kriyaa
baahyaa sthooleshu eva
mriga–eekshane 144

bhooyah–bhooyah pare bhaave
bhaavanaa bhaavyate hi yaa
japah sah atra svayam nadah
mantra–aatmaa japya eedrishah 145

dhyaanam hi nish-chalaa buddhih
nir-aakaaraa nir-aashrayaa
na tu dhyaanam
shareera–akshi–mukha–hasta aadi kalpanaa 146

poojaa–naama na pushpaadyaih
yaa matih kriyate dridhaa
nir-vikalpe mahaa–vyomni
saa poojaa hi aadaraat layah 147

atra eka-tama yuktisthe
yaa ut-padyeta dinaat dinam
bharitaa–kaarataa
saa atra triptih atyanta–poornataa 148

mahaa–shoonya–aalaye vahnau
bhootaa–akshavishaya–aadikam
hooyate manasaa saardham
sa homah chetanaa sruchaa 149

yaagah atra parama–eeshaani
tushtih aananda–lakshanaa
kshapanaat sarva–paapaanaam
traanaat sarvasya paarvati 150

rudra–shakti–samaaveshah
tat–kshetram bhaavanaa paraa
anyathaa tasya tattvasya
kaa poojah kah cha tripyati 151

sva-tantra–aananda chit–maatra–saarah
sva-aatmaa hi sarvatah
aa-veshanam tat sva-roope
sva-aatmanah snaanam eeritam 152

yair eva poojyate dravyaih tarpyate
vaa para–aparah yah cha eva
poojakah sarvah sa
eva ekah kva poojanam 153

vrajet praanah vishet jeeva
ichchhayaa kutilaa–kritih
deergha–aatmaa saa mahaa–devee
para–kshetram para–aparaa 154

asyaam anu-charan tishthan
mahaa–aananda–maye adhvare
tayaa devyaa sam-aa-vishtah
param bhairavam aapnuyaat 155a

sa-kaarena bahir yaati
ha-kaarena vishet punah
hamsa–hamsa iti amum mantram
jeeva japati nityashah 155b

shat-shataani divaa–raatrau
sahasraani eka-vimshatih
japah devyaah sam-ud-dishtah
su-labhah dur-labhah jadaih 156

iti etat kathitam devi
parama–amritam uttamam
etat cha na eva kasya api
pra-kaashyam tu kadaa-chana 157

para–shishye khale kroore
a-bhakte guru paadayoh
nirvikalpa–mateenaam
tu veeraanaam unnata–aatmanaam 158

bhaktaanam guru vargasya
daatavyam nir-vi-shankayaa
graamo raajyam puram deshah
putra–daara–kutumbakam 159

sarvam etat pari-tyajya
graahyam etat mriga–eekshane
kim ebhih asthiraih devi
sthiram param idam dhanam 160

praana api pra-daatavyati
na deyam parama–amritam
shree devee uvaacha
deva–deva mahaa–deva
pari-tripta asmi shankara 161

rudra–yaamala–tantrasya
saaram adya ava-dhaaritam
sarva–shakti pra-bhedaanaam
hridayam jnaatam adya cha 162

iti uktvaa aananditaa devee
kanthe lagnaa shivasya tu 163




April 2011 version
Shree devee uvaa-cha
Shrutam deva mayaa sarvam
Rudra yaa-mala sambhavam
Trika bhedam asheshena
Saaraat saara vibhaa-gashah 1

Adyaapi na nivritto me
Samshayah param eshvara
Kim roopam tattvatah deva
Shabda raashi kalaa mayam 2

Kim vaa nava atma bhedena
Bhairave bhairava aakritau
Trishira ha bheda abhinnam
Vaa kim vaa shakti tri-aatma-kam 3

Naada bindu mayam vaa-api
Kim chandra ardha nirodhikaah
Chakra aroodham anach-kam
Vaa kim vaa shakti sva-roopakam 4

Para-apara-yaah sakalam
apara yaash-cha vaa punah
Paraa-yaa yadi tat vat syaat
paratvam tat virud hyate 5

Nahi varna vi-bhedena
Deha-bhedena vaa bhavet
Para tvam nish kala tvena
Sakalatve na tat bhavet 6

Prasaadam kuru me naatha
Nih shesham chhindhi samshayam

Bhairava uvaacha
Saadhu saadhu tvayaa prishtam
Tantra saaram idam Priye 7

Gooha nee ya atamam Bhadre
Tatha-api katha yaami te
Yat kinchit sakalam rupam
Bhairava-sya prakeer-titam 8

Tat asaara tayaa Devi
Vijneyam jalavat shakra
Maya svapna upamam chaiva
Gandharva nagara bhramam 9

Dhyana artham bhraanta buddheenaam
Kriya aadambara vartinam
Kevalam varnitam pumsaam
Vikalpa nihataa aatma naam 10

Tattvato na nava atmaasau
Shabda raashih na bhairavah
Na cha asau tri-shiraa devah
Na cha shakti tri-aatmakah 11

Naada bindu mayo vaapi na
Chandra ardha nirodhikaah
Na chakra krama sam-bhinah
Na cha shakti sva roopakah 12

Apra buddha mateenaam hi etaa
Baala vi bhee shikaah
maatri moda kavat sarvam
pra vritti artham uda ahritam 13

Dik-kaala kalanah unmuktaa
Deshah uddesha avi-she-shinee
Vyapa-deshtum a-shakyaa-saau
Aka-thyaa parama-arthatah 14

Antah sva anubhava aanandaa
Vikalpah unmuktah gocharaa
Ya avasthahaa bharita akaaraa
Bhairavee bhairava aatmanah 15

Tad vapuh tattvatah jneyam
Vimalam vishva pooranam
Evam vidhe pare tattve kah
Poojyah kashcha tripyate 16

Evam vidhaa bhairavasya
Ya avasthaa parigeeyate
Saa paraa para roopena
Paraadevee prakeertitaa 17

Shakti shaktimatoh yad vat
Abhedah sarvadaa sthitah
Atah tat dharma dharmitvaat
Paraa shaktih paraat manah 18

Na vanheh daahikaa shaktih
Vya tirik taa vibhaav yate
Kevalam jnaana sattaa yaam
Praa ram bhahayam praveshane 19

Shaktya avasthaa pra vish tasya
Nirvi bhaagena bhaavanaa
Tada asau shivaroopee syaat
Shaivee mukham ihoch yate 20

Yathaa aalokena deepasya
Kiranaih bhaas karasya cha
Jnaa yate dik vibhaa gadi
Tad vat shaktyaa Shivah Priye 21

Shree devee uvaacha
Deva deva tri-shoolaanka
Kapaala krita bhooshana
Dik desha kaala shoonya cha
Vyapa desha vivar jitaa 22

Yaavasthaa bharitaa kaaraa
Bhairava sya upa labhyate
Kaih upaayaih mukham tasya paradevee
Katham bhavet yataa samyak
Aham vedmi tathaa me broohi bhairava 23

Shree bhairava uvaacha
Oordhve praano hyadho jeevo
Visarga atmaa paro chcharet
Utpatti dvi taya sthaane
Bharanaad bharitaa sthitih 24

Marutah antah bahih va
Api viyat yugma anivartanaat
Bhairavyaa bhairava-syettham
Bhairavi vya jyate vapuh 25

Na vrajen na vishet shaktih
Marut roopa vikaasite
Nirvikal-patayaa
Madhe tyaa bhairava roopataa 26

Kumbhitaa rechitaa vaapi pooritaa
Ya yada bhavet
Tadante shanti naamaasau
Shakti shanti prakaashate 27

Aamoolaat kiranaa bhaasaam
Sookshmaat sookshmatara-aatmikam
Chin tayettam dvi shat kaante
shaam yanteem Bhairava udayah 28

Udgach chhanteem tatid roopam
Prati chakram kramaat kramam
Oord hvam mushti trayam
Yaavat taavadante mahodayah 29

Kramah dvaa dashakam samyak
Dvaa dasha akshara bheditam
Sthoola sookshma parah sthityaa
Muktvaa muktvaa antatah shivah 30

Tayaa pooryaashu moordha antam
Bhanktvaa brookshepa setunaa
Nirvikalpam manah kritvaa
Sarva-orrdhve sarva gah udgamah 31

Shikhi pakshaih chitra roopam
Mandalaih shoonya panchakam
Dhyaa yatah anuttare shoonye
Praveshah hridaye bhavet 32

Eedrishena kramenaiva
yatra kutra api chintanaa
shoonye kudye pare paatre
Svayam leenaa varapradaa 33

Kapaalaantah manah nyasya
Tishthan meelita lochanah
Kramena manasah daardhyaat
Lakshayet lakshyam uttamam 34

Madhya naadee madhya samsthaa
Bisa sootra bha roopayaa
Dhyaataa antar vyomayaa
Devyaa tayaa devah prakaashate 35

Kara ruddha drigastrena
Broobhedaad dvaara rodhanaat
Dirshte bindu kramat leene
Tan-madhye paramaa sthitih 36

Daamaantah kshobha sambhootah
Sookshma agnih tilaka akritim
Bindum shikh aante hridaye layaante
Dhyaa-yatah layah 37

Anaahate paatrakarne abhagna shabde
sarid drute shabha brahmani
nishnaatah param brahma adhi gachchhati 38

Pranava aadi sam uch chaaraat
Plutaante shoonya bhaavanaat
Shoonyayaa parayaa shaktyaa
Shoonyataam eti Bhairavi 39

Yasya kasyaapi varnasya
Poorvaantaav anubhaavayet
Shoonyayaa shoonya bhooto asau
Shoonya-aakaarah pumaan bhavet 40

Tantri aadi vaadya shabdeshu
Deer-gheshu krama samsthiteh
Ananya chetaah pratyante
Para vyoma vapuh bhavet 41

Pinda mantrasya sarvasya
Sthoola varna kramena tu
Ardhendu bindu naadaantah
Shoonyah uch chaaraat bhavet shivah 42

Nija dehe sarva dikkam yugapad
Bhaavayet viyat nirvikalpa manaah
Tasya viyat sarvam pravartate 43

Prishtha shoonyam moola shoonyam
Yugapad bhaavayet cha yah
Shareera nirapek shinyaa
Shaktyaa shoonya-manaa bhavet 44

Prishtha shoonyam moola shoonyam
Hrit shoonyam bhaavayet sthiram
Yugapat nirvikalpa tvaat
Nirvikalpah udayah tatah 45

Tanoodeshe shoonya taiva
kshana maatram vibhaavayet
Nirvikalpam nirvikalpah nirvikalpa
Sva roopa bhaak 46

Sarvam deha gatam dravyam
Viya dvya aptam mri-gek-shane
Vibhaavayet tatas tasya
Bhaavanaa saa sthiraa bhavet 47

Dehaantare tvak vibhaagam
Bhitti bhootam vichin tayet
Na kinchit antare tasya
Dhyaayan na dhyeya bhaak bhavet 48

Hridaya akaashe nileen aakshah
Padma samputa madhyagah
Ananya chetaah subhage
Param saubhaag-yam aapnu-yaat 49

Sarva taha sva shareera sya
Dvaa dasha-ante manolayaat
Dridha buddheh dridhee bhootam
Tattva lakshyam pravartate 50

Yathaa tathaa yatra tatra
Dvaa dashaante manah kshipet
Pratikshanam ksheena vritteh
Vailak shanyam dinaih bhavet 51

Kaala agninaa kaala padaat
Utthi tena svakam puram
Plushtam vichintayet ante
Shaanta aabhaasah tataa bhavet 52

Evam eva jagat sarvam
Dagdham dhyaatvaa vikalpatah
Ananya chetasah pumsah
Pumbhaavah paramah bhavet 53

Sva dehe jagatah vaa api
Sookshma sookshma taraani
Cha tatt-vaani yaani nilayam
Dhyaa-tvaante vyajate paraa 54

Peenam cha durbalaam shaktim
Dhyaatvaa dvaadasha-gochare
Pravishya hridaye dhyaayan
Muktah svaa tantryam aapnuyaat 55

Bhuvana adhvaadi roopena
Chintayet kramashah akhilam
Stoola sookshma para sthityaa
Yaavat ante manolayah 56

Asya sarvasya vishvasya
Paryan-teshu saman-tatah
Adhva prakriyayaa tattvam
Shaivam dhyaatvaa maha-udayah 57

Vishvam etan mahaa devi
shoonya bhootam vichin tayet
Tatra-eva cha manah leenam
Tatah-tat laya bhaajanam 58

Ghata aadi bhaajane drishtim
Bhitteh tyak-tvaa vini-kshipet
Tat-layam tat kshanaat gatvaa
Tat layaat tan mayah bhavet 59

Nir-vriksha giri bhitti aadi
Deshe drishtim vini-kshipet
Vileene manase bhaave
Vritti ksheenah pra-jaayate 60

Ubhayoh bhaavayoh jnaane
Dhyaatvaa madhyam sam-aashrayet
Yuga pat-cha dvayam tyak-tvaa
Madhye tattvam prakaa-shate 61

Bhaave tyakte niruddhaa
Chit na-eva bhaava-antaram vrajet
Tadaa tat-madhya bhaavena
Vikasatyati bhaavanaa 62

Sarvam deham chin-mayam hi
Jagat-vaa pari-bhavaa-yet
Yugapat nirvi-kal-pena
Manasaa paramah udayah 63

Vaayu dva-yasya san-ghattaat
Antah-vaa bahih-antatah yogee
Samatva vijnaana
Samud-gamana bhaajanam 64

Sarvam jagat sva-deham va
Sva-aananda bharitam smaret
Yugapat sva-amritena-iva
Para-ananda mayah bhavet 65

Kuhanena pra-yogena
Sadya eva mri-gekshane
Sam-udeti mahaa-aanandah
Yena tattvam prakaashate 66

Sarva srotah ni-band-hana
Praana shakti oordhva-yaa
Shanaih pipeela sparsh velaayaam
Prathate paramam sukham 67

Vahneh vishasya madhye tu
Chittam sukha mayam kshi-pet
Kevalam vaayu poornam
Va smara aanandena yuj-yate 68

Shakti sangama sam-kshub-dha
Shakti avesha avasaanikam
Yat sukham brahma tattvasya
Tat sukham sva-akyam uchyate 69

Lehanaa manthanaa aakotaih
Stree-sukha-sya bharaanat smriteh
Shakti-abhaave api deveshi
Bhavet aananda samplavah 70

Aanande mahati praapte drishte
Vaa baandhave chiraat
Aanandam ud-gatam dhyaatvaa
Tat-layah tat-manaa bhavet 71

Jagdhi paana krita-ullaasa
Rasa aananda vijrim-bhanaat
Bhaava-yed bharitaa avasthaam
Maha anandah tatah bhavet 72

Geeta aadi vishaya aasvaadaa
Sama saukhya eka tat manah
Yoginah tan-mayatvena
Manah aaroodheh tat-aatma-taa 73

Yatra yatra manah tushtih
Manah tatra-eva dhaara-yet
Tatra tatra paraa aananda
Svaroopam sam pra-vartate 74

Anaa gataa yaam nidraa-yam
Prana-shte baahya gochare
Saa-vasthaa manasaa
Gamyaa paraa-devee pra-kaashate 75

Tejasaa soorya deepaadeh
Aakaashe Shaba-leekrite
drishtih-nive-shyaa tatra-eva
sva-aatma roopam prakaashate 76

Karan-kinyaa krodha-nayaa bhairav-yaa
Leli-haana-yaa kecharyaa
Drishti-kaale cha
Paraa vaaptih prakaashate 77

Mridu aasane sphi-jai-kena
Hasta-paadau nira-ash-rayam
Ni-dhaaya tat pra-sangena
Paraa poornaa matih bhavet 78

Upa-vishya aasane samyak
Baahoo krit-vaardha kunchitau
Kaksha vyomni manah
Kurvan shamam aayaati tat-layaat 79

Sthoola roopasya bhaavasya
Stab-dhaam drishtim ni-paatya cha
Achirena nira-adhaaram
Manah kritvaa shivam vrajet 80

Madhya jihve sphaa-ritaa-sye
Madhye nik-shipya cheta-naam
Hah-uch-chaaram manasaa
Kurvan tatah shaante praleeyate 81

Asane shayane sthit-vaa
Niraa-dhaaram vibhaa-vayan
Sva-deham manasi ksheene
Kshanaat ksheena-aa-shayah bhavet 82

Chala-asane sthit-asya-atha
Shanaih-vaa deha chaalanaat
Pra-shaante manase bhaave
Devi divya augham aapnuyaat 83

Aakaasham vimalam pashyan
Kritvaa drishtim nirantaraam
Stabdha-aatma tat-kshanaat
Devi bhairavam vapuh aapnu-yaat 84

Leenam moordhni viyat sarvam
Bhairav-atvena bhaavayet
Tat sarvam Bhairava aakaara
Tejas tattvam samaavishet 85

Kinchit-jnaatam dvai-tadaayi
Baahyaa-aalokah tamah punah
Vishva-aadi bhairavam rupam
Jnaatvaa ananta prakaasha-bhrit 86

Evam eva dur-nishaayaam
Krishna paksha-aagame chiram
Taimiram bhaavayan roopam
Bhairavam roopam-eshyati 87

Evam eva nimeelyaadau netre
Krishna abham agratah
Prasaarya bhairavam roopam
Bhaavayan tanmayah bhavet 88

Yasya kasya indriya-sya-api
Vyaaghaataat-cha nirodhatah
Pravishtasya advaye shoonye
tatraiva-aatmaa prakaashate 89

Abindum a-visargam cha
Akaaram japatah mahaan
Udeti devi sahasaa
Jnaana-aughah param eshvarah 90

Varnasya sa-visargasya
Visarga-antam chitim kuru
Naraadhaarena chittena
Sprished brahma sanaatanam 91

Vyoma-akaaram svam-aatmaanam
Dhyaayet digbhih anaavritam
Niraashrayaa chitih shaktih
Svaroopam darshayet-tadaa 92

Kinchit angam vibhidya-aadau
Teekshna soochi-aadinaa tatah
Tatraiva chetanaam yuktvaa
Bhairave nirmalaa gatih 93

Chittaadi antah-kritih naasti
Mama-antah bhaavayet-iti
Vikalpaanaam abhaavena
Vikalpaih ujhitah bhavet 94

Mayaa vimohinee naama
Kalaayaah kalanam sthitam
Ityaadi dharmam tattvanaam
Kalayan na prithak bhavet 95

Jhagit ichchaam samut pannaam
Avalokya shamam nayet
Yatra eva samud-bhoota
Tatah-tatraiva leeyate 96

Yadaa mama-ichchaa na utpannaa
Jnaanam vaa kah-tadaa-asmi vai
Tattvatah-aham tathaa bhootah
Talleenah tanmanaa bhavet 97

Ich-chhaa-yaam athavaa jnaane
Jaate chittam niveshayat
Aatma buddhyaa ananya chetaah
Tatah tattva-artha darshanam 98

Nirnimittam bhavet-jnaanam
Niraadhaaram bhrama-atmakaam
Tattvatah kasya chit na-etat
Evam bhaavee shivah priye 99

Chit-dharmaa sarva deheshu
Visheshah naasti kutra chit
Atah-cha tanmayam sarvam
Bhaavayan bhavajit janah 100

Kaama krodha lobha moha
Mada maatsarya gochare
Buddhim nisti-mitaam kritvaa
Tat-tattvam ava-shish-yate 101

Indra-jaala-mayam vishvam
Vyastam vaa chitra karmavat
Bhramad-vaa dhyaa-yatah sarvam
Pashya-tashcha sukha-udgamah 102

Na chittam nikshipet duhke
Na sukhe vaa pari-kshipet
Bhairavi jnaayataam madhye
Kim tattvam ava-shish-yate 103

Vihaaya nija deha-asthaam
Sarvatra-asmeeti bhaavayan
Dri-dhena manasaa drisht-yaa
Na-anyek-shinyaa sukhee bhavet 104

Ghata-adau yat-cha vijnaa-nam
Ich-chha-adyam vaa mama-antare
Na-eva sarva-gatam jaatam
Bhaavayan iti sarvagah 105

Graahya graahaka samvittih
Saamaanyaa sarva-dehinaam
Yoginaam tu vishe-shah-asti
Sambandhe saavad-haanataa 106

Sva-vat anya-shareere-api
Samvittim anu-bhaavayet
Apek-shaam sva-sharee-rasya
Tyaktvaa vyaapee dinaih bhavet 107

Niraadhaaram manah kritvaa
Vikalpaan na vikalpayet
Tat-aatma parama-atmat-ve
Bhairavah mri-galo-chane 108

Sarva-jnah sarva-karttaa cha
Vyaapakah param-eshvarah
Sa eva-aham shaiva-dharma iti
Daardhyaat bhavet-shivah 109

Jalasya-iva-orrmayah vahneh
Jvaaa-laabhangyah prabhaa raveh
Mama-eva bhairava-sya-etaa
Vishva-bhang-yah vi-bheditaah 110

Bhraantvaa bhraantvaa shareer-ena
Tva-ritam bhuvi paatanaat
Kshobha-shakti viraamena
Paraa sanjaayate dashaa 111

Aadhaareshu athavaa ashaktyaa
Ajnaanaat chitta-layena va
Jaata shakti samaavesha
Kshobhaante bhairavam vapuh 112

Sampradaayam imam devi
Shrinu samyak vadaami-aham
Kaivalyam jaayate sadyah
Netrayoh stabdha-maatrayoh 113

Samkocham karnayoh kritvaa
Hi-adho-dvaare tathaa-eva-cha
Aanachka mahalam dhyaayan
Vishet brahma san-aatanam 114

Koopaadike mahaagarte
Sthit-vaa-upari nireekshanaat
Avikalpa mateh samyak
Sadhyah chittalayah sphutam 115

Yatra yatra manah yaati
Baahye vaa abhyantare-api vaa
Tatra tatra shiva-avasthaa
Vyaapa-katvaat kva yaasyati 116

Yatra yatra aksha maargena
Chaitanyam vyajyate vibhoh
Tasya tanmaatra dharmit-vaat
Chit-layaat bhritaa-aatmataa 117

Kshut-aadi-ante bhaye shoke
Gahvare vaa ranaat drute
Kutoohale kshudhaa-aadi-ante
Brahmasattaa-mayee dashaa 118

Vastushu smarya-maaneshu drishte
Deshe manah-tyajet
Sva-shareeram niraadhaaram
Kritvaa pra-sarati pra-bhuh 119

Kva-chit vastuni vinyas-ya
Shanaih drishtim nivar-tayet
Tat-jnaanam chitta sahitam
Devi shoonya aalayah bhavet 120

Bhakti-udrekaat virak-tasya
Yaadrishee jayaate matih
Saa shakti shaankaree nityam
Bhaavayet taam tatah shivah 121

Vastu-antare veda-maane
Sarva-vastushu shoonyataa
Tam eva manasaa dhyaatvaa
Viditah-api pra-shaamyati 122

Kinchit jnai-hyaa smritaa
Shuddhih sa shuddhih shambhu darshane
Na suchir hi a-shuchih
Tasmaat nirvikalpah sukhee bhavet 123

Sarvatra bhairavah bhaavah
Saamaan yeshu-api gocharah
Na cha parah tat vya-tire-kena
Asteeti advayaa gatih 124

Samah shatrau cha mitre cha
Samah maanah-ava-maanayoh
Brahmanah pari-poornat-vaatiti
Jnaatvaa sukhee bhavet 125

Na dvesham bhaavayet kva-api
Na raagam bhaavayet kvachit
Raaga dvesha vinir-muktau
Brahma pra-sarpati 126

Yat-avedyam yat-agraahyam
Yat shoonyam yat-abhaavagam
Tat sarvam bhairavam bhaavyam
Tadante bodha sambhavah 127

Nitya naraashraye shoonye
Vyaapake kalana ujjhite
Baahya-aakaasha manah kritvaa
Nira akaasham sama-vishet 128

Yatra yatra mano yati
Tat tat tenaiva tat-kshaanam
Pari-tyajya anava-sthit-yaa
Nis taranga tatah bhavet 129

Bhayaa sarvam ravayati
Sarvadah vyaapakah akhile
Iti bhairava shabda-sya
Santatah uch-chaaranaat shivah 130

Aham mama-idam ityaadi
Pratti-patti pra-sangatah
Niraadhaare manah yaati
Tat-dhyaana preranaat-shamee 131

Nityah vibhuh niraadhaarah
Vyaapakah-cha akhila-adhipah
Shabdaan pratik-shanam dhyaayan
Kritaartha artha-anu-roopatah 132

A-tattvam indra jaalah-aabham
Idam sarvam ava-sthitam
Kim tattvam indra-jaalasya
Iti daardhyaat shamam vrajet 133

Aatmanh nirvi-kaarasya kva
Jnaanam kva cha vaa kriyaa
Jnaana-yattaa bahih-bhaavaa
Atah shoonyam-idam jagat 134

Na me bandhah na mokshah me
Bhee-tasya etaa vibhee-shikaah
Priti-bimbam idam bhuddheh
Jaleshu iva viva-svatah 135

Indriya dvaarakam sarvaam
Sukha-duhkha-aadi sangamam
Iti-indriyanni sam-tya-jya
Sva-sthah sva-aatman vartate 136

Jnaana prakaashakam sarvam
Sarvena-aatmaa prakaashakah
Ekam eka sva-bhaava-tvaat
Jnaanam jneyam vib-haav-yate 137

Maanasam chetanaa shaktih
Aatmaa cha-iti chatush-tayam
Yadaa priye parik-sheenam
Tadaa tat bhairavam vapuh 138

Nis-tarangah upa-deshaanaam
Shatam-uktam samaa-satah
Dvaa-dashaa-bhih adi-hi-kam Devi
Yat-jnaa-tvaa jnaana-vit-janah 139

Atra cha eka-tame yuktah
Jaayate bhairavah sva-yam
Vaachaa karoti karmaani
Shaapta anugraha kaarakah 140

Ajarah amarataam eti
Sah animaadi guna-anvitah
Yogi-neenaam priyah devi
Sarva melaa-pakaah adhipah 141

Jeevann-api vimuktah-asau
Kurvann-api na lipyate

Shree Devee uvaacha:
Idam yadi vapur deva
Paraayaash cha maheshvara 142

Evam-ukta vya-va-stha-ayam
Japyate kah japah-cha kah
Dhyaa-yate kaha mahaa-naatha
Poojyate kah cha tripyati 143

Hooyate kasya vaa homah yaagah
Kasya cha kim katham

Shree Bhairava uvaacha

Eshaa atra pra-kriyaa
Bahyaa sthoo-leshu eva
Mriga eekshane 144

Bhooyah-bhooyah pare bhaave
Bhaavanaa bhaav-yate hi yaa
Japah sah-atra sva-yam nadah
Mantra atmaa japya ee-dris-hah 145

Dhyaanam hi nish-chalaa buddhih
Niraakaaraa niraa-shra-yaa
Na tu dhyaanam
Shareera akshi mukha hasta aadi kalpanaa 146

Poojaa naama na push-paad-yaih
Yaa matih kriyate dridhaa
Nir-vikalpe mahaa-vyomni
Saa pooyaa hi aadar-aat layah 147

Atra eka-tama yukti-sthe
Yaa ut-padyeta dinaat dinam
Bharitaa-kaara-taa
Saa-atra triptih atyanta poornataa 148

Mahaa shoonya aalaye vahnau
Bhootah aksha vishaya-adikam
Hooyate manasaa saardham
Sa homah chetanaa sruchaa 149

Yaagah atra parama-eeshaani
Tush-tih aananda lak-shanaa
Ksha-panaat sarva paa-paa-naam
Traa-naat sarvasya O Paarvati 150

Rudra shakti sama-aveshah
Tat kshetram bhaavanaa paraa
Anyathaa tasya tattva-sya
Kaa poojah kash-cha tripyati 151

Sva-tantra-aananda chin-maatra saarah
Sva-aatmaa hi sarva-tah
Aave-sha-nam tat sva-roope
Sva-atmanah sna-anam eeritam 152

Yair eva poojyate dravyaih tarpyate
Vaa paraa aparah yah cha eva
Poojakah sarvaha sa
Evaikah kva poojanam 153

Vrajet praana vishet-jeeva
Ich-chha-yaa kutila-akritih
Deergha aatmaa saa mahaadevee
Para-kshetram para-aparaa 154

Asyaam anucharan tishthan
Maha-aananda-maye adhvare
Tayaa devyaa samaa-vish-tah
Param bhairavam aapnu-yaat 155a

Sakaarena bahir-yaati
Hakaarena vishet punah
Hamsa hamseti amum mantram
Jeeva japati nitya-shah 155b

Shat shat-aani divaa raatrau
Saha-sraani eka vimshatih
Japah devyaah samud-dishtah
Sulabhah durlabhah jadaih 156

It-yetat kathi-tam devi
Param aamritam uttamam
Etat cha na-eva kasyaapi
Praka-ashyam tu kadaa-chana 157

Para-shish-ye khale kroore
A-bhakti guru paada-yoh
Nirvikalpa mateenaam
Tu veeraa-naam unnata aatma-naam 158

Bhaktaanam guru varga-sya
Daa-tav-yam nir-vi-shankayaa
Graamo raajyam puram deshah
Putra daara kutum-bakam 159

Sarvam etat pari-tya-jya
Graahyam etan mriga-eekshane
Kim ebhih asthiraih devi
Sthi-ram param idam dhanam 160

Praana api pra-daa-tav-yati
Na deyam parama amritam

Shree Devee uvaacha

Deva-deva mahaa deva
Pari-tripta asmi Shankara 161

Rudra Yaamala tantra-sya
Saaram adya ava-dhaaritam
Sarva shakti pra-bhe-daanaam
Hridayam jnaatam adya cha 162

Iti uktvaa aananditaa devee
Kanthe lagnaa Shivasya tu 163








Muktabodha Library & Dr. Mark S. G. Dyczkowski

A different transliteration of the VBT can be found at the Muktabodha Library. Link. Data entered by the staff of Muktabodha under the supervision of Dr. Mark S. G. Dyczkowski, using various transliteration schemes. Revision June 14, 2007.

From Omniglot.com -
Link.

Sanskrit is the classical language of Indian and the liturgical language of Hinduism,
Buddhism, and Jainism. It is also one of the 22 official languages of India. The name
Sanskrit means "refined", "consecrated" and "sanctified". It has always been regarded as
the 'high' language and used mainly for religious and scientific discourse.

Vedic Sanskrit, the pre-Classical form of the language and the liturgical langauge of the
Vedic religion, is one of the earliest attested members of the Indo-European language
family. The oldest known text in Sanskrit, the Rigveda, a collection of over a thousand
Hindu hymns, composed during the 2nd millenium BC.

Today Sanskrit is used mainly in Hindu religious rituals as a ceremonial language for
hymns and mantras. Efforts are also being made to revive Sanskrit as an everyday
spoken language in the village of Mattur near Shimoga in Karnataka. A modern form of
Sanskrit is one of the 17 official home languages in India.

Since the late 19th century, Sanskrit has been written mostly with the Devan
āgarī
alphabet. However it has also been written with a number of other alphabets, including
the Brahmi, Kharosthi, Sharda, Siddham and Bengali alphabets.

Since the late 18th century, Sanskrit has also been written with the Latin alphabet. The
most commonly used system is the International Alphabet of Sanskrit Transliteration
(IAST), which was been the standard for academic work since 1912.